वांछित मन्त्र चुनें

ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥

अंग्रेज़ी लिप्यंतरण

eṣa pratnena manmanā devo devebhyas pari | dhārayā pavate sutaḥ ||

पद पाठ

ए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ । धार॑या । प॒व॒ते॒ । सु॒तः ॥ ९.४२.२

ऋग्वेद » मण्डल:9» सूक्त:42» मन्त्र:2 | अष्टक:6» अध्याय:8» वर्ग:32» मन्त्र:2 | मण्डल:9» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (प्रत्नेन मन्मना) प्राचीन वेदरूप स्तोत्र से (देवः) प्रकाशमान (एषः सुतः) यह स्वयंसिद्ध परमात्मा (देवेभ्यः) दिव्यगुणसम्पन्न विद्वानों को (धारया) आनन्द की धारा से (परि पवते) भली प्रकार आह्लादित करता है ॥२॥
भावार्थभाषाः - परमात्मा अपने वैदिक ज्ञान से सब लोगों को ज्ञानी-विज्ञानी बनाकर आनन्दित करता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (प्रत्नेन मन्मना) प्राक्तनया वेदमयस्तुत्या (देवः) प्रकाशमानः (एषः सुतः) अयं स्वयंसिद्धः परमात्मा (देवेभ्यः) दिव्यगुणसम्पन्नान् विदुषः (धारया) आनन्दस्रोतसा (परि पवते) सुष्ठु आह्लादयति ॥२॥